कृदन्तरूपाणि - निर् + इङ्ग् + णिच् - इगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरिङ्गणम्
अनीयर्
निरिङ्गणीयः - निरिङ्गणीया
ण्वुल्
निरिङ्गकः - निरिङ्गिका
तुमुँन्
निरिङ्गयितुम्
तव्य
निरिङ्गयितव्यः - निरिङ्गयितव्या
तृच्
निरिङ्गयिता - निरिङ्गयित्री
ल्यप्
निरिङ्ग्य
क्तवतुँ
निरिङ्गितवान् - निरिङ्गितवती
क्त
निरिङ्गितः - निरिङ्गिता
शतृँ
निरिङ्गयन् - निरिङ्गयन्ती
शानच्
निरिङ्गयमाणः - निरिङ्गयमाणा
यत्
निरिङ्ग्यः - निरिङ्ग्या
अच्
निरिङ्गः - निरिङ्गा
युच्
निरिङ्गणा


सनादि प्रत्ययाः

उपसर्गाः