कृदन्तरूपाणि - नि + इङ्ग् - इगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीङ्गनम्
अनीयर्
नीङ्गनीयः - नीङ्गनीया
ण्वुल्
नीङ्गकः - नीङ्गिका
तुमुँन्
नीङ्गितुम्
तव्य
नीङ्गितव्यः - नीङ्गितव्या
तृच्
नीङ्गिता - नीङ्गित्री
ल्यप्
नीङ्ग्य
क्तवतुँ
नीङ्गितवान् - नीङ्गितवती
क्त
नीङ्गितः - नीङ्गिता
शतृँ
नीङ्गन् - नीङ्गन्ती
ण्यत्
नीङ्ग्यः - नीङ्ग्या
घञ्
नीङ्गः
नीङ्गः - नीङ्गा
नीङ्गा


सनादि प्रत्ययाः

उपसर्गाः