कृदन्तरूपाणि - नि + अङ्क् - अकिँ लक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यङ्कनम्
अनीयर्
न्यङ्कनीयः - न्यङ्कनीया
ण्वुल्
न्यङ्ककः - न्यङ्किका
तुमुँन्
न्यङ्कितुम्
तव्य
न्यङ्कितव्यः - न्यङ्कितव्या
तृच्
न्यङ्किता - न्यङ्कित्री
ल्यप्
न्यङ्क्य
क्तवतुँ
न्यङ्कितवान् - न्यङ्कितवती
क्त
न्यङ्कितः - न्यङ्किता
शानच्
न्यङ्कमानः - न्यङ्कमाना
ण्यत्
न्यङ्क्यः - न्यङ्क्या
अच्
न्यङ्कः - न्यङ्का
घञ्
न्यङ्कः
न्यङ्का


सनादि प्रत्ययाः

उपसर्गाः