कृदन्तरूपाणि - परि + अङ्क् - अकिँ लक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यङ्कनम्
अनीयर्
पर्यङ्कनीयः - पर्यङ्कनीया
ण्वुल्
पर्यङ्ककः - पर्यङ्किका
तुमुँन्
पर्यङ्कितुम्
तव्य
पर्यङ्कितव्यः - पर्यङ्कितव्या
तृच्
पर्यङ्किता - पर्यङ्कित्री
ल्यप्
पर्यङ्क्य
क्तवतुँ
पर्यङ्कितवान् - पर्यङ्कितवती
क्त
पर्यङ्कितः - पर्यङ्किता
शानच्
पर्यङ्कमानः - पर्यङ्कमाना
ण्यत्
पर्यङ्क्यः - पर्यङ्क्या
अच्
पर्यङ्कः - पर्यङ्का
घञ्
पर्यङ्कः
पर्यङ्का


सनादि प्रत्ययाः

उपसर्गाः