कृदन्तरूपाणि - अभि + अङ्क् - अकिँ लक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यङ्कनम्
अनीयर्
अभ्यङ्कनीयः - अभ्यङ्कनीया
ण्वुल्
अभ्यङ्ककः - अभ्यङ्किका
तुमुँन्
अभ्यङ्कितुम्
तव्य
अभ्यङ्कितव्यः - अभ्यङ्कितव्या
तृच्
अभ्यङ्किता - अभ्यङ्कित्री
ल्यप्
अभ्यङ्क्य
क्तवतुँ
अभ्यङ्कितवान् - अभ्यङ्कितवती
क्त
अभ्यङ्कितः - अभ्यङ्किता
शानच्
अभ्यङ्कमानः - अभ्यङ्कमाना
ण्यत्
अभ्यङ्क्यः - अभ्यङ्क्या
अच्
अभ्यङ्कः - अभ्यङ्का
घञ्
अभ्यङ्कः
अभ्यङ्का


सनादि प्रत्ययाः

उपसर्गाः