कृदन्तरूपाणि - निस् + अङ्क् - अकिँ लक्षणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरङ्कनम्
अनीयर्
निरङ्कनीयः - निरङ्कनीया
ण्वुल्
निरङ्ककः - निरङ्किका
तुमुँन्
निरङ्कितुम्
तव्य
निरङ्कितव्यः - निरङ्कितव्या
तृच्
निरङ्किता - निरङ्कित्री
ल्यप्
निरङ्क्य
क्तवतुँ
निरङ्कितवान् - निरङ्कितवती
क्त
निरङ्कितः - निरङ्किता
शानच्
निरङ्कमानः - निरङ्कमाना
ण्यत्
निरङ्क्यः - निरङ्क्या
अच्
निरङ्कः - निरङ्का
घञ्
निरङ्कः
निरङ्का


सनादि प्रत्ययाः

उपसर्गाः