कृदन्तरूपाणि - निस् + ॠ - ॠ गतौ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निररणम्
अनीयर्
निररणीयः - निररणीया
ण्वुल्
निरारकः - निरारिका
तुमुँन्
निररीतुम् / निररितुम्
तव्य
निररीतव्यः / निररितव्यः - निररीतव्या / निररितव्या
तृच्
निररीता / निररिता - निररीत्री / निररित्री
ल्यप्
निरीर्य
क्तवतुँ
निरीर्णवान् - निरीर्णवती
क्त
निरीर्णः - निरीर्णा
शतृँ
निरृणन् - निरृणती
ण्यत्
निरार्यः - निरार्या
अच्
निररः - निररा
अप्
निररः
क्तिन्
निरीर्णिः


सनादि प्रत्ययाः

उपसर्गाः