कृदन्तरूपाणि - अभि + ॠ - ॠ गतौ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यरणम्
अनीयर्
अभ्यरणीयः - अभ्यरणीया
ण्वुल्
अभ्यारकः - अभ्यारिका
तुमुँन्
अभ्यरीतुम् / अभ्यरितुम्
तव्य
अभ्यरीतव्यः / अभ्यरितव्यः - अभ्यरीतव्या / अभ्यरितव्या
तृच्
अभ्यरीता / अभ्यरिता - अभ्यरीत्री / अभ्यरित्री
ल्यप्
अभीर्य
क्तवतुँ
अभीर्णवान् - अभीर्णवती
क्त
अभीर्णः - अभीर्णा
शतृँ
अभ्यृणन् - अभ्यृणती
ण्यत्
अभ्यार्यः - अभ्यार्या
अच्
अभ्यरः - अभ्यरा
अप्
अभ्यरः
क्तिन्
अभीर्णिः


सनादि प्रत्ययाः

उपसर्गाः