कृदन्तरूपाणि - अधि + ॠ - ॠ गतौ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यरणम्
अनीयर्
अध्यरणीयः - अध्यरणीया
ण्वुल्
अध्यारकः - अध्यारिका
तुमुँन्
अध्यरीतुम् / अध्यरितुम्
तव्य
अध्यरीतव्यः / अध्यरितव्यः - अध्यरीतव्या / अध्यरितव्या
तृच्
अध्यरीता / अध्यरिता - अध्यरीत्री / अध्यरित्री
ल्यप्
अधीर्य
क्तवतुँ
अधीर्णवान् - अधीर्णवती
क्त
अधीर्णः - अधीर्णा
शतृँ
अध्यृणन् - अध्यृणती
ण्यत्
अध्यार्यः - अध्यार्या
अच्
अध्यरः - अध्यरा
अप्
अध्यरः
क्तिन्
अधीर्णिः


सनादि प्रत्ययाः

उपसर्गाः