कृदन्तरूपाणि - दुर् + ॠ - ॠ गतौ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुररणम्
अनीयर्
दुररणीयः - दुररणीया
ण्वुल्
दुरारकः - दुरारिका
तुमुँन्
दुररीतुम् / दुररितुम्
तव्य
दुररीतव्यः / दुररितव्यः - दुररीतव्या / दुररितव्या
तृच्
दुररीता / दुररिता - दुररीत्री / दुररित्री
ल्यप्
दुरीर्य
क्तवतुँ
दुरीर्णवान् - दुरीर्णवती
क्त
दुरीर्णः - दुरीर्णा
शतृँ
दुरृणन् - दुरृणती
ण्यत्
दुरार्यः - दुरार्या
अच्
दुररः - दुररा
अप्
दुररः
क्तिन्
दुरीर्णिः


सनादि प्रत्ययाः

उपसर्गाः