कृदन्तरूपाणि - निस् + स्वर्द् + णिच्+सन् - स्वर्दँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसिस्वर्दयिषणम् / निस्सिस्वर्दयिषणम्
अनीयर्
निःसिस्वर्दयिषणीयः / निस्सिस्वर्दयिषणीयः - निःसिस्वर्दयिषणीया / निस्सिस्वर्दयिषणीया
ण्वुल्
निःसिस्वर्दयिषकः / निस्सिस्वर्दयिषकः - निःसिस्वर्दयिषिका / निस्सिस्वर्दयिषिका
तुमुँन्
निःसिस्वर्दयिषितुम् / निस्सिस्वर्दयिषितुम्
तव्य
निःसिस्वर्दयिषितव्यः / निस्सिस्वर्दयिषितव्यः - निःसिस्वर्दयिषितव्या / निस्सिस्वर्दयिषितव्या
तृच्
निःसिस्वर्दयिषिता / निस्सिस्वर्दयिषिता - निःसिस्वर्दयिषित्री / निस्सिस्वर्दयिषित्री
ल्यप्
निःसिस्वर्दयिष्य / निस्सिस्वर्दयिष्य
क्तवतुँ
निःसिस्वर्दयिषितवान् / निस्सिस्वर्दयिषितवान् - निःसिस्वर्दयिषितवती / निस्सिस्वर्दयिषितवती
क्त
निःसिस्वर्दयिषितः / निस्सिस्वर्दयिषितः - निःसिस्वर्दयिषिता / निस्सिस्वर्दयिषिता
शतृँ
निःसिस्वर्दयिषन् / निस्सिस्वर्दयिषन् - निःसिस्वर्दयिषन्ती / निस्सिस्वर्दयिषन्ती
शानच्
निःसिस्वर्दयिषमाणः / निस्सिस्वर्दयिषमाणः - निःसिस्वर्दयिषमाणा / निस्सिस्वर्दयिषमाणा
यत्
निःसिस्वर्दयिष्यः / निस्सिस्वर्दयिष्यः - निःसिस्वर्दयिष्या / निस्सिस्वर्दयिष्या
अच्
निःसिस्वर्दयिषः / निस्सिस्वर्दयिषः - निःसिस्वर्दयिषा - निस्सिस्वर्दयिषा
घञ्
निःसिस्वर्दयिषः / निस्सिस्वर्दयिषः
निःसिस्वर्दयिषा / निस्सिस्वर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः