कृदन्तरूपाणि - स्वर्द् + णिच्+सन् - स्वर्दँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिस्वर्दयिषणम्
अनीयर्
सिस्वर्दयिषणीयः - सिस्वर्दयिषणीया
ण्वुल्
सिस्वर्दयिषकः - सिस्वर्दयिषिका
तुमुँन्
सिस्वर्दयिषितुम्
तव्य
सिस्वर्दयिषितव्यः - सिस्वर्दयिषितव्या
तृच्
सिस्वर्दयिषिता - सिस्वर्दयिषित्री
क्त्वा
सिस्वर्दयिषित्वा
क्तवतुँ
सिस्वर्दयिषितवान् - सिस्वर्दयिषितवती
क्त
सिस्वर्दयिषितः - सिस्वर्दयिषिता
शतृँ
सिस्वर्दयिषन् - सिस्वर्दयिषन्ती
शानच्
सिस्वर्दयिषमाणः - सिस्वर्दयिषमाणा
यत्
सिस्वर्दयिष्यः - सिस्वर्दयिष्या
अच्
सिस्वर्दयिषः - सिस्वर्दयिषा
घञ्
सिस्वर्दयिषः
सिस्वर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः