कृदन्तरूपाणि - निस् + स्वर्द् + यङ्लुक् - स्वर्दँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसास्वर्दनम् / निस्सास्वर्दनम्
अनीयर्
निःसास्वर्दनीयः / निस्सास्वर्दनीयः - निःसास्वर्दनीया / निस्सास्वर्दनीया
ण्वुल्
निःसास्वर्दकः / निस्सास्वर्दकः - निःसास्वर्दिका / निस्सास्वर्दिका
तुमुँन्
निःसास्वर्दितुम् / निस्सास्वर्दितुम्
तव्य
निःसास्वर्दितव्यः / निस्सास्वर्दितव्यः - निःसास्वर्दितव्या / निस्सास्वर्दितव्या
तृच्
निःसास्वर्दिता / निस्सास्वर्दिता - निःसास्वर्दित्री / निस्सास्वर्दित्री
ल्यप्
निःसास्वर्द्य / निस्सास्वर्द्य
क्तवतुँ
निःसास्वर्दितवान् / निस्सास्वर्दितवान् - निःसास्वर्दितवती / निस्सास्वर्दितवती
क्त
निःसास्वर्दितः / निस्सास्वर्दितः - निःसास्वर्दिता / निस्सास्वर्दिता
शतृँ
निःसास्वर्दन् / निस्सास्वर्दन् - निःसास्वर्दती / निस्सास्वर्दती
ण्यत्
निःसास्वर्द्यः / निस्सास्वर्द्यः - निःसास्वर्द्या / निस्सास्वर्द्या
अच्
निःसास्वर्दः / निस्सास्वर्दः - निःसास्वर्दा - निस्सास्वर्दा
घञ्
निःसास्वर्दः / निस्सास्वर्दः
निःसास्वर्दा / निस्सास्वर्दा


सनादि प्रत्ययाः

उपसर्गाः