कृदन्तरूपाणि - निस् + स्वर्द् + णिच् - स्वर्दँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्वर्दनम् / निस्स्वर्दनम्
अनीयर्
निःस्वर्दनीयः / निस्स्वर्दनीयः - निःस्वर्दनीया / निस्स्वर्दनीया
ण्वुल्
निःस्वर्दकः / निस्स्वर्दकः - निःस्वर्दिका / निस्स्वर्दिका
तुमुँन्
निःस्वर्दयितुम् / निस्स्वर्दयितुम्
तव्य
निःस्वर्दयितव्यः / निस्स्वर्दयितव्यः - निःस्वर्दयितव्या / निस्स्वर्दयितव्या
तृच्
निःस्वर्दयिता / निस्स्वर्दयिता - निःस्वर्दयित्री / निस्स्वर्दयित्री
ल्यप्
निःस्वर्द्य / निस्स्वर्द्य
क्तवतुँ
निःस्वर्दितवान् / निस्स्वर्दितवान् - निःस्वर्दितवती / निस्स्वर्दितवती
क्त
निःस्वर्दितः / निस्स्वर्दितः - निःस्वर्दिता / निस्स्वर्दिता
शतृँ
निःस्वर्दयन् / निस्स्वर्दयन् - निःस्वर्दयन्ती / निस्स्वर्दयन्ती
शानच्
निःस्वर्दयमानः / निस्स्वर्दयमानः - निःस्वर्दयमाना / निस्स्वर्दयमाना
यत्
निःस्वर्द्यः / निस्स्वर्द्यः - निःस्वर्द्या / निस्स्वर्द्या
अच्
निःस्वर्दः / निस्स्वर्दः - निःस्वर्दा - निस्स्वर्दा
युच्
निःस्वर्दना / निस्स्वर्दना


सनादि प्रत्ययाः

उपसर्गाः