कृदन्तरूपाणि - निस् + पिष् + णिच्+सन् - पिषॢँ सञ्चूर्णने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पिपेषयिषणम्
अनीयर्
निष्पिपेषयिषणीयः - निष्पिपेषयिषणीया
ण्वुल्
निष्पिपेषयिषकः - निष्पिपेषयिषिका
तुमुँन्
निष्पिपेषयिषितुम्
तव्य
निष्पिपेषयिषितव्यः - निष्पिपेषयिषितव्या
तृच्
निष्पिपेषयिषिता - निष्पिपेषयिषित्री
ल्यप्
निष्पिपेषयिष्य
क्तवतुँ
निष्पिपेषयिषितवान् - निष्पिपेषयिषितवती
क्त
निष्पिपेषयिषितः - निष्पिपेषयिषिता
शतृँ
निष्पिपेषयिषन् - निष्पिपेषयिषन्ती
शानच्
निष्पिपेषयिषमाणः - निष्पिपेषयिषमाणा
यत्
निष्पिपेषयिष्यः - निष्पिपेषयिष्या
अच्
निष्पिपेषयिषः - निष्पिपेषयिषा
घञ्
निष्पिपेषयिषः
निष्पिपेषयिषा


सनादि प्रत्ययाः

उपसर्गाः