कृदन्तरूपाणि - अपि + पिष् + णिच्+सन् - पिषॢँ सञ्चूर्णने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपिपेषयिषणम्
अनीयर्
अपिपिपेषयिषणीयः - अपिपिपेषयिषणीया
ण्वुल्
अपिपिपेषयिषकः - अपिपिपेषयिषिका
तुमुँन्
अपिपिपेषयिषितुम्
तव्य
अपिपिपेषयिषितव्यः - अपिपिपेषयिषितव्या
तृच्
अपिपिपेषयिषिता - अपिपिपेषयिषित्री
ल्यप्
अपिपिपेषयिष्य
क्तवतुँ
अपिपिपेषयिषितवान् - अपिपिपेषयिषितवती
क्त
अपिपिपेषयिषितः - अपिपिपेषयिषिता
शतृँ
अपिपिपेषयिषन् - अपिपिपेषयिषन्ती
शानच्
अपिपिपेषयिषमाणः - अपिपिपेषयिषमाणा
यत्
अपिपिपेषयिष्यः - अपिपिपेषयिष्या
अच्
अपिपिपेषयिषः - अपिपिपेषयिषा
घञ्
अपिपिपेषयिषः
अपिपिपेषयिषा


सनादि प्रत्ययाः

उपसर्गाः