कृदन्तरूपाणि - अति + पिष् + णिच्+सन् - पिषॢँ सञ्चूर्णने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिपिपेषयिषणम्
अनीयर्
अतिपिपेषयिषणीयः - अतिपिपेषयिषणीया
ण्वुल्
अतिपिपेषयिषकः - अतिपिपेषयिषिका
तुमुँन्
अतिपिपेषयिषितुम्
तव्य
अतिपिपेषयिषितव्यः - अतिपिपेषयिषितव्या
तृच्
अतिपिपेषयिषिता - अतिपिपेषयिषित्री
ल्यप्
अतिपिपेषयिष्य
क्तवतुँ
अतिपिपेषयिषितवान् - अतिपिपेषयिषितवती
क्त
अतिपिपेषयिषितः - अतिपिपेषयिषिता
शतृँ
अतिपिपेषयिषन् - अतिपिपेषयिषन्ती
शानच्
अतिपिपेषयिषमाणः - अतिपिपेषयिषमाणा
यत्
अतिपिपेषयिष्यः - अतिपिपेषयिष्या
अच्
अतिपिपेषयिषः - अतिपिपेषयिषा
घञ्
अतिपिपेषयिषः
अतिपिपेषयिषा


सनादि प्रत्ययाः

उपसर्गाः