कृदन्तरूपाणि - निस् + पिष् + सन् - पिषॢँ सञ्चूर्णने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पिपिक्षणम्
अनीयर्
निष्पिपिक्षणीयः - निष्पिपिक्षणीया
ण्वुल्
निष्पिपिक्षकः - निष्पिपिक्षिका
तुमुँन्
निष्पिपिक्षितुम्
तव्य
निष्पिपिक्षितव्यः - निष्पिपिक्षितव्या
तृच्
निष्पिपिक्षिता - निष्पिपिक्षित्री
ल्यप्
निष्पिपिक्ष्य
क्तवतुँ
निष्पिपिक्षितवान् - निष्पिपिक्षितवती
क्त
निष्पिपिक्षितः - निष्पिपिक्षिता
शतृँ
निष्पिपिक्षन् - निष्पिपिक्षन्ती
यत्
निष्पिपिक्ष्यः - निष्पिपिक्ष्या
अच्
निष्पिपिक्षः - निष्पिपिक्षा
घञ्
निष्पिपिक्षः
निष्पिपिक्षा


सनादि प्रत्ययाः

उपसर्गाः