कृदन्तरूपाणि - उत् + पिष् + सन् - पिषॢँ सञ्चूर्णने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्पिपिक्षणम्
अनीयर्
उत्पिपिक्षणीयः - उत्पिपिक्षणीया
ण्वुल्
उत्पिपिक्षकः - उत्पिपिक्षिका
तुमुँन्
उत्पिपिक्षितुम्
तव्य
उत्पिपिक्षितव्यः - उत्पिपिक्षितव्या
तृच्
उत्पिपिक्षिता - उत्पिपिक्षित्री
ल्यप्
उत्पिपिक्ष्य
क्तवतुँ
उत्पिपिक्षितवान् - उत्पिपिक्षितवती
क्त
उत्पिपिक्षितः - उत्पिपिक्षिता
शतृँ
उत्पिपिक्षन् - उत्पिपिक्षन्ती
यत्
उत्पिपिक्ष्यः - उत्पिपिक्ष्या
अच्
उत्पिपिक्षः - उत्पिपिक्षा
घञ्
उत्पिपिक्षः
उत्पिपिक्षा


सनादि प्रत्ययाः

उपसर्गाः