कृदन्तरूपाणि - निस् + दृप् - दृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दर्पणम्
अनीयर्
निर्दर्पणीयः - निर्दर्पणीया
ण्वुल्
निर्दर्पकः - निर्दर्पिका
तुमुँन्
निर्दर्पयितुम् / निर्दर्पितुम्
तव्य
निर्दर्पयितव्यः / निर्दर्पितव्यः - निर्दर्पयितव्या / निर्दर्पितव्या
तृच्
निर्दर्पयिता / निर्दर्पिता - निर्दर्पयित्री / निर्दर्पित्री
ल्यप्
निर्दर्प्य / निर्दृप्य
क्तवतुँ
निर्दर्पितवान् / निर्दृपितवान् - निर्दर्पितवती / निर्दृपितवती
क्त
निर्दर्पितः / निर्दृपितः - निर्दर्पिता / निर्दृपिता
शतृँ
निर्दर्पयन् / निर्दर्पन् - निर्दर्पयन्ती / निर्दर्पन्ती
शानच्
निर्दर्पयमाणः / निर्दर्पमाणः - निर्दर्पयमाणा / निर्दर्पमाणा
यत्
निर्दर्प्यः - निर्दर्प्या
क्यप्
निर्दृप्यः - निर्दृप्या
अच्
निर्दर्पः - निर्दर्पा
घञ्
निर्दर्पः
निर्दृपः - निर्दृपा
क्तिन्
निर्दृप्तिः
युच्
निर्दर्पणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः