कृदन्तरूपाणि - दृप् - दृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दर्पणम्
अनीयर्
दर्पणीयः - दर्पणीया
ण्वुल्
दर्पकः - दर्पिका
तुमुँन्
दर्पयितुम् / दर्पितुम्
तव्य
दर्पयितव्यः / दर्पितव्यः - दर्पयितव्या / दर्पितव्या
तृच्
दर्पयिता / दर्पिता - दर्पयित्री / दर्पित्री
क्त्वा
दर्पयित्वा / दर्पित्वा
क्तवतुँ
दर्पितवान् / दृपितवान् - दर्पितवती / दृपितवती
क्त
दर्पितः / दृपितः - दर्पिता / दृपिता
शतृँ
दर्पयन् / दर्पन् - दर्पयन्ती / दर्पन्ती
शानच्
दर्पयमाणः / दर्पमाणः - दर्पयमाणा / दर्पमाणा
यत्
दर्प्यः - दर्प्या
क्यप्
दृप्यः - दृप्या
अच्
दर्पः - दर्पा
घञ्
दर्पः
क्तिन्
दृप्तिः
युच्
दर्पणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः