कृदन्तरूपाणि - अपि + दृप् - दृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदर्पणम्
अनीयर्
अपिदर्पणीयः - अपिदर्पणीया
ण्वुल्
अपिदर्पकः - अपिदर्पिका
तुमुँन्
अपिदर्पयितुम् / अपिदर्पितुम्
तव्य
अपिदर्पयितव्यः / अपिदर्पितव्यः - अपिदर्पयितव्या / अपिदर्पितव्या
तृच्
अपिदर्पयिता / अपिदर्पिता - अपिदर्पयित्री / अपिदर्पित्री
ल्यप्
अपिदर्प्य / अपिदृप्य
क्तवतुँ
अपिदर्पितवान् / अपिदृपितवान् - अपिदर्पितवती / अपिदृपितवती
क्त
अपिदर्पितः / अपिदृपितः - अपिदर्पिता / अपिदृपिता
शतृँ
अपिदर्पयन् / अपिदर्पन् - अपिदर्पयन्ती / अपिदर्पन्ती
शानच्
अपिदर्पयमाणः / अपिदर्पमाणः - अपिदर्पयमाणा / अपिदर्पमाणा
यत्
अपिदर्प्यः - अपिदर्प्या
क्यप्
अपिदृप्यः - अपिदृप्या
अच्
अपिदर्पः - अपिदर्पा
घञ्
अपिदर्पः
अपिदृपः - अपिदृपा
क्तिन्
अपिदृप्तिः
युच्
अपिदर्पणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः