कृदन्तरूपाणि - निस् + गुद् + सन् - गुदँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जुगुदिषणम् / निर्जुगोदिषणम्
अनीयर्
निर्जुगुदिषणीयः / निर्जुगोदिषणीयः - निर्जुगुदिषणीया / निर्जुगोदिषणीया
ण्वुल्
निर्जुगुदिषकः / निर्जुगोदिषकः - निर्जुगुदिषिका / निर्जुगोदिषिका
तुमुँन्
निर्जुगुदिषितुम् / निर्जुगोदिषितुम्
तव्य
निर्जुगुदिषितव्यः / निर्जुगोदिषितव्यः - निर्जुगुदिषितव्या / निर्जुगोदिषितव्या
तृच्
निर्जुगुदिषिता / निर्जुगोदिषिता - निर्जुगुदिषित्री / निर्जुगोदिषित्री
ल्यप्
निर्जुगुदिष्य / निर्जुगोदिष्य
क्तवतुँ
निर्जुगुदिषितवान् / निर्जुगोदिषितवान् - निर्जुगुदिषितवती / निर्जुगोदिषितवती
क्त
निर्जुगुदिषितः / निर्जुगोदिषितः - निर्जुगुदिषिता / निर्जुगोदिषिता
शानच्
निर्जुगुदिषमाणः / निर्जुगोदिषमाणः - निर्जुगुदिषमाणा / निर्जुगोदिषमाणा
यत्
निर्जुगुदिष्यः / निर्जुगोदिष्यः - निर्जुगुदिष्या / निर्जुगोदिष्या
अच्
निर्जुगुदिषः / निर्जुगोदिषः - निर्जुगुदिषा - निर्जुगोदिषा
घञ्
निर्जुगुदिषः / निर्जुगोदिषः
निर्जुगुदिषा / निर्जुगोदिषा


सनादि प्रत्ययाः

उपसर्गाः