कृदन्तरूपाणि - गुद् + सन् - गुदँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुगुदिषणम् / जुगोदिषणम्
अनीयर्
जुगुदिषणीयः / जुगोदिषणीयः - जुगुदिषणीया / जुगोदिषणीया
ण्वुल्
जुगुदिषकः / जुगोदिषकः - जुगुदिषिका / जुगोदिषिका
तुमुँन्
जुगुदिषितुम् / जुगोदिषितुम्
तव्य
जुगुदिषितव्यः / जुगोदिषितव्यः - जुगुदिषितव्या / जुगोदिषितव्या
तृच्
जुगुदिषिता / जुगोदिषिता - जुगुदिषित्री / जुगोदिषित्री
क्त्वा
जुगुदिषित्वा / जुगोदिषित्वा
क्तवतुँ
जुगुदिषितवान् / जुगोदिषितवान् - जुगुदिषितवती / जुगोदिषितवती
क्त
जुगुदिषितः / जुगोदिषितः - जुगुदिषिता / जुगोदिषिता
शानच्
जुगुदिषमाणः / जुगोदिषमाणः - जुगुदिषमाणा / जुगोदिषमाणा
यत्
जुगुदिष्यः / जुगोदिष्यः - जुगुदिष्या / जुगोदिष्या
अच्
जुगुदिषः / जुगोदिषः - जुगुदिषा - जुगोदिषा
घञ्
जुगुदिषः / जुगोदिषः
जुगुदिषा / जुगोदिषा


सनादि प्रत्ययाः

उपसर्गाः