कृदन्तरूपाणि - निस् + गुद् + यङ्लुक् - गुदँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जोगोदनम्
अनीयर्
निर्जोगोदनीयः - निर्जोगोदनीया
ण्वुल्
निर्जोगोदकः - निर्जोगोदिका
तुमुँन्
निर्जोगोदितुम्
तव्य
निर्जोगोदितव्यः - निर्जोगोदितव्या
तृच्
निर्जोगोदिता - निर्जोगोदित्री
ल्यप्
निर्जोगुद्य
क्तवतुँ
निर्जोगोदितवान् / निर्जोगुदितवान् - निर्जोगोदितवती / निर्जोगुदितवती
क्त
निर्जोगोदितः / निर्जोगुदितः - निर्जोगोदिता / निर्जोगुदिता
शतृँ
निर्जोगुदन् - निर्जोगुदती
ण्यत्
निर्जोगोद्यः - निर्जोगोद्या
घञ्
निर्जोगोदः
निर्जोगुदः - निर्जोगुदा
निर्जोगोदा


सनादि प्रत्ययाः

उपसर्गाः