कृदन्तरूपाणि - निस् + गुद् - गुदँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गोदनम्
अनीयर्
निर्गोदनीयः - निर्गोदनीया
ण्वुल्
निर्गोदकः - निर्गोदिका
तुमुँन्
निर्गोदितुम्
तव्य
निर्गोदितव्यः - निर्गोदितव्या
तृच्
निर्गोदिता - निर्गोदित्री
ल्यप्
निर्गुद्य
क्तवतुँ
निर्गोदितवान् / निर्गुदितवान् - निर्गोदितवती / निर्गुदितवती
क्त
निर्गोदितः / निर्गुदितः - निर्गोदिता / निर्गुदिता
शानच्
निर्गोदमानः - निर्गोदमाना
ण्यत्
निर्गोद्यः - निर्गोद्या
घञ्
निर्गोदः
निर्गुदः - निर्गुदा
क्तिन्
निर्गुत्तिः


सनादि प्रत्ययाः

उपसर्गाः