कृदन्तरूपाणि - अभि + गुद् - गुदँ क्रीडायामेव - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगोदनम्
अनीयर्
अभिगोदनीयः - अभिगोदनीया
ण्वुल्
अभिगोदकः - अभिगोदिका
तुमुँन्
अभिगोदितुम्
तव्य
अभिगोदितव्यः - अभिगोदितव्या
तृच्
अभिगोदिता - अभिगोदित्री
ल्यप्
अभिगुद्य
क्तवतुँ
अभिगोदितवान् / अभिगुदितवान् - अभिगोदितवती / अभिगुदितवती
क्त
अभिगोदितः / अभिगुदितः - अभिगोदिता / अभिगुदिता
शानच्
अभिगोदमानः - अभिगोदमाना
ण्यत्
अभिगोद्यः - अभिगोद्या
घञ्
अभिगोदः
अभिगुदः - अभिगुदा
क्तिन्
अभिगुत्तिः


सनादि प्रत्ययाः

उपसर्गाः