कृदन्तरूपाणि - निर् + वख् + णिच् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वाखणम् / निर्वाखनम्
अनीयर्
निर्वाखणीयः / निर्वाखनीयः - निर्वाखणीया / निर्वाखनीया
ण्वुल्
निर्वाखकः - निर्वाखिका
तुमुँन्
निर्वाखयितुम्
तव्य
निर्वाखयितव्यः - निर्वाखयितव्या
तृच्
निर्वाखयिता - निर्वाखयित्री
ल्यप्
निर्वाख्य
क्तवतुँ
निर्वाखितवान् - निर्वाखितवती
क्त
निर्वाखितः - निर्वाखिता
शतृँ
निर्वाखयन् - निर्वाखयन्ती
शानच्
निर्वाखयमाणः / निर्वाखयमानः - निर्वाखयमाणा / निर्वाखयमाना
यत्
निर्वाख्यः - निर्वाख्या
अच्
निर्वाखः - निर्वाखा
युच्
निर्वाखणा / निर्वाखना


सनादि प्रत्ययाः

उपसर्गाः