कृदन्तरूपाणि - परा + वख् + णिच् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावाखणम् / परावाखनम्
अनीयर्
परावाखणीयः / परावाखनीयः - परावाखणीया / परावाखनीया
ण्वुल्
परावाखकः - परावाखिका
तुमुँन्
परावाखयितुम्
तव्य
परावाखयितव्यः - परावाखयितव्या
तृच्
परावाखयिता - परावाखयित्री
ल्यप्
परावाख्य
क्तवतुँ
परावाखितवान् - परावाखितवती
क्त
परावाखितः - परावाखिता
शतृँ
परावाखयन् - परावाखयन्ती
शानच्
परावाखयमाणः / परावाखयमानः - परावाखयमाणा / परावाखयमाना
यत्
परावाख्यः - परावाख्या
अच्
परावाखः - परावाखा
युच्
परावाखणा / परावाखना


सनादि प्रत्ययाः

उपसर्गाः