कृदन्तरूपाणि - परा + वख् + यङ्लुक् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावावखणम्
अनीयर्
परावावखणीयः - परावावखणीया
ण्वुल्
परावावाखकः - परावावाखिका
तुमुँन्
परावावखितुम्
तव्य
परावावखितव्यः - परावावखितव्या
तृच्
परावावखिता - परावावखित्री
ल्यप्
परावावख्य
क्तवतुँ
परावावखितवान् - परावावखितवती
क्त
परावावखितः - परावावखिता
शतृँ
परावावखन् - परावावखती
ण्यत्
परावावाख्यः - परावावाख्या
अच्
परावावखः - परावावखा
घञ्
परावावाखः
परावावखा


सनादि प्रत्ययाः

उपसर्गाः