कृदन्तरूपाणि - निर् + वख् + यङ् - वखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वावखणम्
अनीयर्
निर्वावखणीयः - निर्वावखणीया
ण्वुल्
निर्वावखकः - निर्वावखिका
तुमुँन्
निर्वावखितुम्
तव्य
निर्वावखितव्यः - निर्वावखितव्या
तृच्
निर्वावखिता - निर्वावखित्री
ल्यप्
निर्वावख्य
क्तवतुँ
निर्वावखितवान् - निर्वावखितवती
क्त
निर्वावखितः - निर्वावखिता
शानच्
निर्वावख्यमाणः - निर्वावख्यमाणा
यत्
निर्वावख्यः - निर्वावख्या
घञ्
निर्वावखः
निर्वावखा


सनादि प्रत्ययाः

उपसर्गाः