कृदन्तरूपाणि - ध्मा + यङ् + णिच् + सन् + णिच् - ध्मा शब्दाग्निसंयोगयोः - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
देध्मीययिषणम्
अनीयर्
देध्मीययिषणीयः - देध्मीययिषणीया
ण्वुल्
देध्मीययिषकः - देध्मीययिषिका
तुमुँन्
देध्मीययिषयितुम्
तव्य
देध्मीययिषयितव्यः - देध्मीययिषयितव्या
तृच्
देध्मीययिषयिता - देध्मीययिषयित्री
क्त्वा
देध्मीययिषयित्वा
क्तवतुँ
देध्मीययिषितवान् - देध्मीययिषितवती
क्त
देध्मीययिषितः - देध्मीययिषिता
शतृँ
देध्मीययिषयन् - देध्मीययिषयन्ती
शानच्
देध्मीययिषयमाणः - देध्मीययिषयमाणा
यत्
देध्मीययिष्यः - देध्मीययिष्या
अच्
देध्मीययिषः - देध्मीययिषा
घञ्
देध्मीययिषः
देध्मीययिषा


सनादि प्रत्ययाः

उपसर्गाः