कृदन्तरूपाणि - ध्मा + यङ्लुक् + णिच् + सन् + णिच् - ध्मा शब्दाग्निसंयोगयोः - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दाध्मापयिषणम्
अनीयर्
दाध्मापयिषणीयः - दाध्मापयिषणीया
ण्वुल्
दाध्मापयिषकः - दाध्मापयिषिका
तुमुँन्
दाध्मापयिषयितुम्
तव्य
दाध्मापयिषयितव्यः - दाध्मापयिषयितव्या
तृच्
दाध्मापयिषयिता - दाध्मापयिषयित्री
क्त्वा
दाध्मापयिषयित्वा
क्तवतुँ
दाध्मापयिषितवान् - दाध्मापयिषितवती
क्त
दाध्मापयिषितः - दाध्मापयिषिता
शतृँ
दाध्मापयिषयन् - दाध्मापयिषयन्ती
शानच्
दाध्मापयिषयमाणः - दाध्मापयिषयमाणा
यत्
दाध्मापयिष्यः - दाध्मापयिष्या
अच्
दाध्मापयिषः - दाध्मापयिषा
घञ्
दाध्मापयिषः
दाध्मापयिषा


सनादि प्रत्ययाः

उपसर्गाः