कृदन्तरूपाणि - ध्मा + यङ्लुक् + णिच् - ध्मा शब्दाग्निसंयोगयोः - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दाध्मापनम्
अनीयर्
दाध्मापनीयः - दाध्मापनीया
ण्वुल्
दाध्मापकः - दाध्मापिका
तुमुँन्
दाध्मापयितुम्
तव्य
दाध्मापयितव्यः - दाध्मापयितव्या
तृच्
दाध्मापयिता - दाध्मापयित्री
क्त्वा
दाध्मापयित्वा
क्तवतुँ
दाध्मापितवान् - दाध्मापितवती
क्त
दाध्मापितः - दाध्मापिता
शतृँ
दाध्मापयन् - दाध्मापयन्ती
शानच्
दाध्मापयमानः - दाध्मापयमाना
यत्
दाध्माप्यः - दाध्माप्या
अच्
दाध्मापः - दाध्मापा
दाध्मापा


सनादि प्रत्ययाः

उपसर्गाः