कृदन्तरूपाणि - ध्मा + यङ् + णिच् + सन् - ध्मा शब्दाग्निसंयोगयोः - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
देध्मीययिषणम्
अनीयर्
देध्मीययिषणीयः - देध्मीययिषणीया
ण्वुल्
देध्मीययिषकः - देध्मीययिषिका
तुमुँन्
देध्मीययिषितुम्
तव्य
देध्मीययिषितव्यः - देध्मीययिषितव्या
तृच्
देध्मीययिषिता - देध्मीययिषित्री
क्त्वा
देध्मीययिषित्वा
क्तवतुँ
देध्मीययिषितवान् - देध्मीययिषितवती
क्त
देध्मीययिषितः - देध्मीययिषिता
शतृँ
देध्मीययिषन् - देध्मीययिषन्ती
शानच्
देध्मीययिषमाणः - देध्मीययिषमाणा
यत्
देध्मीययिष्यः - देध्मीययिष्या
अच्
देध्मीययिषः - देध्मीययिषा
घञ्
देध्मीययिषः
देध्मीययिषा


सनादि प्रत्ययाः

उपसर्गाः