कृदन्तरूपाणि - दुस् + बद् + यङ् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बाबदनम्
अनीयर्
दुर्बाबदनीयः - दुर्बाबदनीया
ण्वुल्
दुर्बाबदकः - दुर्बाबदिका
तुमुँन्
दुर्बाबदितुम्
तव्य
दुर्बाबदितव्यः - दुर्बाबदितव्या
तृच्
दुर्बाबदिता - दुर्बाबदित्री
ल्यप्
दुर्बाबद्य
क्तवतुँ
दुर्बाबदितवान् - दुर्बाबदितवती
क्त
दुर्बाबदितः - दुर्बाबदिता
शानच्
दुर्बाबद्यमानः - दुर्बाबद्यमाना
यत्
दुर्बाबद्यः - दुर्बाबद्या
घञ्
दुर्बाबदः
दुर्बाबदा


सनादि प्रत्ययाः

उपसर्गाः