कृदन्तरूपाणि - आङ् + बद् + यङ् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबाबदनम्
अनीयर्
आबाबदनीयः - आबाबदनीया
ण्वुल्
आबाबदकः - आबाबदिका
तुमुँन्
आबाबदितुम्
तव्य
आबाबदितव्यः - आबाबदितव्या
तृच्
आबाबदिता - आबाबदित्री
ल्यप्
आबाबद्य
क्तवतुँ
आबाबदितवान् - आबाबदितवती
क्त
आबाबदितः - आबाबदिता
शानच्
आबाबद्यमानः - आबाबद्यमाना
यत्
आबाबद्यः - आबाबद्या
घञ्
आबाबदः
आबाबदा


सनादि प्रत्ययाः

उपसर्गाः