कृदन्तरूपाणि - आङ् + बद् + णिच्+सन् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबिबादयिषणम्
अनीयर्
आबिबादयिषणीयः - आबिबादयिषणीया
ण्वुल्
आबिबादयिषकः - आबिबादयिषिका
तुमुँन्
आबिबादयिषितुम्
तव्य
आबिबादयिषितव्यः - आबिबादयिषितव्या
तृच्
आबिबादयिषिता - आबिबादयिषित्री
ल्यप्
आबिबादयिष्य
क्तवतुँ
आबिबादयिषितवान् - आबिबादयिषितवती
क्त
आबिबादयिषितः - आबिबादयिषिता
शतृँ
आबिबादयिषन् - आबिबादयिषन्ती
शानच्
आबिबादयिषमाणः - आबिबादयिषमाणा
यत्
आबिबादयिष्यः - आबिबादयिष्या
अच्
आबिबादयिषः - आबिबादयिषा
घञ्
आबिबादयिषः
आबिबादयिषा


सनादि प्रत्ययाः

उपसर्गाः