कृदन्तरूपाणि - उप + बद् + यङ् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपबाबदनम्
अनीयर्
उपबाबदनीयः - उपबाबदनीया
ण्वुल्
उपबाबदकः - उपबाबदिका
तुमुँन्
उपबाबदितुम्
तव्य
उपबाबदितव्यः - उपबाबदितव्या
तृच्
उपबाबदिता - उपबाबदित्री
ल्यप्
उपबाबद्य
क्तवतुँ
उपबाबदितवान् - उपबाबदितवती
क्त
उपबाबदितः - उपबाबदिता
शानच्
उपबाबद्यमानः - उपबाबद्यमाना
यत्
उपबाबद्यः - उपबाबद्या
घञ्
उपबाबदः
उपबाबदा


सनादि प्रत्ययाः

उपसर्गाः