कृदन्तरूपाणि - दुस् + प्रच्छ् + णिच्+सन् - प्रछँ ज्ञीप्सायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पिप्रच्छयिषणम्
अनीयर्
दुष्पिप्रच्छयिषणीयः - दुष्पिप्रच्छयिषणीया
ण्वुल्
दुष्पिप्रच्छयिषकः - दुष्पिप्रच्छयिषिका
तुमुँन्
दुष्पिप्रच्छयिषितुम्
तव्य
दुष्पिप्रच्छयिषितव्यः - दुष्पिप्रच्छयिषितव्या
तृच्
दुष्पिप्रच्छयिषिता - दुष्पिप्रच्छयिषित्री
ल्यप्
दुष्पिप्रच्छयिष्य
क्तवतुँ
दुष्पिप्रच्छयिषितवान् - दुष्पिप्रच्छयिषितवती
क्त
दुष्पिप्रच्छयिषितः - दुष्पिप्रच्छयिषिता
शतृँ
दुष्पिप्रच्छयिषन् - दुष्पिप्रच्छयिषन्ती
शानच्
दुष्पिप्रच्छयिषमाणः - दुष्पिप्रच्छयिषमाणा
यत्
दुष्पिप्रच्छयिष्यः - दुष्पिप्रच्छयिष्या
अच्
दुष्पिप्रच्छयिषः - दुष्पिप्रच्छयिषा
घञ्
दुष्पिप्रच्छयिषः
दुष्पिप्रच्छयिषा


सनादि प्रत्ययाः

उपसर्गाः