कृदन्तरूपाणि - प्रच्छ् + णिच्+सन् - प्रछँ ज्ञीप्सायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिप्रच्छयिषणम्
अनीयर्
पिप्रच्छयिषणीयः - पिप्रच्छयिषणीया
ण्वुल्
पिप्रच्छयिषकः - पिप्रच्छयिषिका
तुमुँन्
पिप्रच्छयिषितुम्
तव्य
पिप्रच्छयिषितव्यः - पिप्रच्छयिषितव्या
तृच्
पिप्रच्छयिषिता - पिप्रच्छयिषित्री
क्त्वा
पिप्रच्छयिषित्वा
क्तवतुँ
पिप्रच्छयिषितवान् - पिप्रच्छयिषितवती
क्त
पिप्रच्छयिषितः - पिप्रच्छयिषिता
शतृँ
पिप्रच्छयिषन् - पिप्रच्छयिषन्ती
शानच्
पिप्रच्छयिषमाणः - पिप्रच्छयिषमाणा
यत्
पिप्रच्छयिष्यः - पिप्रच्छयिष्या
अच्
पिप्रच्छयिषः - पिप्रच्छयिषा
घञ्
पिप्रच्छयिषः
पिप्रच्छयिषा


सनादि प्रत्ययाः

उपसर्गाः