कृदन्तरूपाणि - दुस् + प्रच्छ् + यङ् - प्रछँ ज्ञीप्सायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्परीपृच्छनम्
अनीयर्
दुष्परीपृच्छनीयः - दुष्परीपृच्छनीया
ण्वुल्
दुष्परीपृच्छकः - दुष्परीपृच्छिका
तुमुँन्
दुष्परीपृच्छितुम्
तव्य
दुष्परीपृच्छितव्यः - दुष्परीपृच्छितव्या
तृच्
दुष्परीपृच्छिता - दुष्परीपृच्छित्री
ल्यप्
दुष्परीपृच्छ्य
क्तवतुँ
दुष्परीपृच्छितवान् - दुष्परीपृच्छितवती
क्त
दुष्परीपृच्छितः - दुष्परीपृच्छिता
शानच्
दुष्परीपृच्छ्यमानः - दुष्परीपृच्छ्यमाना
यत्
दुष्परीपृच्छ्यः - दुष्परीपृच्छ्या
घञ्
दुष्परीपृच्छः
दुष्परीपृच्छा


सनादि प्रत्ययाः

उपसर्गाः