कृदन्तरूपाणि - दुस् + प्रच्छ् + णिच् - प्रछँ ज्ञीप्सायाम् - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्प्रच्छनम्
अनीयर्
दुष्प्रच्छनीयः - दुष्प्रच्छनीया
ण्वुल्
दुष्प्रच्छकः - दुष्प्रच्छिका
तुमुँन्
दुष्प्रच्छयितुम्
तव्य
दुष्प्रच्छयितव्यः - दुष्प्रच्छयितव्या
तृच्
दुष्प्रच्छयिता - दुष्प्रच्छयित्री
ल्यप्
दुष्प्रच्छ्य
क्तवतुँ
दुष्प्रच्छितवान् - दुष्प्रच्छितवती
क्त
दुष्प्रच्छितः - दुष्प्रच्छिता
शतृँ
दुष्प्रच्छयन् - दुष्प्रच्छयन्ती
शानच्
दुष्प्रच्छयमानः - दुष्प्रच्छयमाना
यत्
दुष्प्रच्छ्यः - दुष्प्रच्छ्या
अच्
दुष्प्रच्छः - दुष्प्रच्छा
युच्
दुष्प्रच्छना


सनादि प्रत्ययाः

उपसर्गाः