कृदन्तरूपाणि - दुस् + गुप् + सन् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जुगोपायिषणम् / दुर्जुगुपिषणम् / दुर्जुगोपिषणम् / दुर्जुगुप्सनम्
अनीयर्
दुर्जुगोपायिषणीयः / दुर्जुगुपिषणीयः / दुर्जुगोपिषणीयः / दुर्जुगुप्सनीयः - दुर्जुगोपायिषणीया / दुर्जुगुपिषणीया / दुर्जुगोपिषणीया / दुर्जुगुप्सनीया
ण्वुल्
दुर्जुगोपायिषकः / दुर्जुगुपिषकः / दुर्जुगोपिषकः / दुर्जुगुप्सकः - दुर्जुगोपायिषिका / दुर्जुगुपिषिका / दुर्जुगोपिषिका / दुर्जुगुप्सिका
तुमुँन्
दुर्जुगोपायिषितुम् / दुर्जुगुपिषितुम् / दुर्जुगोपिषितुम् / दुर्जुगुप्सितुम्
तव्य
दुर्जुगोपायिषितव्यः / दुर्जुगुपिषितव्यः / दुर्जुगोपिषितव्यः / दुर्जुगुप्सितव्यः - दुर्जुगोपायिषितव्या / दुर्जुगुपिषितव्या / दुर्जुगोपिषितव्या / दुर्जुगुप्सितव्या
तृच्
दुर्जुगोपायिषिता / दुर्जुगुपिषिता / दुर्जुगोपिषिता / दुर्जुगुप्सिता - दुर्जुगोपायिषित्री / दुर्जुगुपिषित्री / दुर्जुगोपिषित्री / दुर्जुगुप्सित्री
ल्यप्
दुर्जुगोपायिष्य / दुर्जुगुपिष्य / दुर्जुगोपिष्य / दुर्जुगुप्स्य
क्तवतुँ
दुर्जुगोपायिषितवान् / दुर्जुगुपिषितवान् / दुर्जुगोपिषितवान् / दुर्जुगुप्सितवान् - दुर्जुगोपायिषितवती / दुर्जुगुपिषितवती / दुर्जुगोपिषितवती / दुर्जुगुप्सितवती
क्त
दुर्जुगोपायिषितः / दुर्जुगुपिषितः / दुर्जुगोपिषितः / दुर्जुगुप्सितः - दुर्जुगोपायिषिता / दुर्जुगुपिषिता / दुर्जुगोपिषिता / दुर्जुगुप्सिता
शतृँ
दुर्जुगोपायिषन् / दुर्जुगुपिषन् / दुर्जुगोपिषन् / दुर्जुगुप्सन् - दुर्जुगोपायिषन्ती / दुर्जुगुपिषन्ती / दुर्जुगोपिषन्ती / दुर्जुगुप्सन्ती
यत्
दुर्जुगोपायिष्यः - दुर्जुगोपायिष्या
अच्
दुर्जुगोपायिषः / दुर्जुगुपिषः / दुर्जुगोपिषः / दुर्जुगुप्सः - दुर्जुगोपायिषा - दुर्जुगुपिषा - दुर्जुगोपिषा - दुर्जुगुप्सा
घञ्
दुर्जुगोपायिषः / दुर्जुगुपिषः / दुर्जुगोपिषः / दुर्जुगुप्सः
दुर्जुगोपायिषा / दुर्जुगुपिषा / दुर्जुगोपिषा / दुर्जुगुप्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः