कृदन्तरूपाणि - आङ् + गुप् + सन् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आजुगोपायिषणम् / आजुगुपिषणम् / आजुगोपिषणम् / आजुगुप्सनम्
अनीयर्
आजुगोपायिषणीयः / आजुगुपिषणीयः / आजुगोपिषणीयः / आजुगुप्सनीयः - आजुगोपायिषणीया / आजुगुपिषणीया / आजुगोपिषणीया / आजुगुप्सनीया
ण्वुल्
आजुगोपायिषकः / आजुगुपिषकः / आजुगोपिषकः / आजुगुप्सकः - आजुगोपायिषिका / आजुगुपिषिका / आजुगोपिषिका / आजुगुप्सिका
तुमुँन्
आजुगोपायिषितुम् / आजुगुपिषितुम् / आजुगोपिषितुम् / आजुगुप्सितुम्
तव्य
आजुगोपायिषितव्यः / आजुगुपिषितव्यः / आजुगोपिषितव्यः / आजुगुप्सितव्यः - आजुगोपायिषितव्या / आजुगुपिषितव्या / आजुगोपिषितव्या / आजुगुप्सितव्या
तृच्
आजुगोपायिषिता / आजुगुपिषिता / आजुगोपिषिता / आजुगुप्सिता - आजुगोपायिषित्री / आजुगुपिषित्री / आजुगोपिषित्री / आजुगुप्सित्री
ल्यप्
आजुगोपायिष्य / आजुगुपिष्य / आजुगोपिष्य / आजुगुप्स्य
क्तवतुँ
आजुगोपायिषितवान् / आजुगुपिषितवान् / आजुगोपिषितवान् / आजुगुप्सितवान् - आजुगोपायिषितवती / आजुगुपिषितवती / आजुगोपिषितवती / आजुगुप्सितवती
क्त
आजुगोपायिषितः / आजुगुपिषितः / आजुगोपिषितः / आजुगुप्सितः - आजुगोपायिषिता / आजुगुपिषिता / आजुगोपिषिता / आजुगुप्सिता
शतृँ
आजुगोपायिषन् / आजुगुपिषन् / आजुगोपिषन् / आजुगुप्सन् - आजुगोपायिषन्ती / आजुगुपिषन्ती / आजुगोपिषन्ती / आजुगुप्सन्ती
यत्
आजुगोपायिष्यः - आजुगोपायिष्या
अच्
आजुगोपायिषः / आजुगुपिषः / आजुगोपिषः / आजुगुप्सः - आजुगोपायिषा - आजुगुपिषा - आजुगोपिषा - आजुगुप्सा
घञ्
आजुगोपायिषः / आजुगुपिषः / आजुगोपिषः / आजुगुप्सः
आजुगोपायिषा / आजुगुपिषा / आजुगोपिषा / आजुगुप्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः