कृदन्तरूपाणि - गुप् + सन् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुगोपायिषणम् / जुगुपिषणम् / जुगोपिषणम् / जुगुप्सनम्
अनीयर्
जुगोपायिषणीयः / जुगुपिषणीयः / जुगोपिषणीयः / जुगुप्सनीयः - जुगोपायिषणीया / जुगुपिषणीया / जुगोपिषणीया / जुगुप्सनीया
ण्वुल्
जुगोपायिषकः / जुगुपिषकः / जुगोपिषकः / जुगुप्सकः - जुगोपायिषिका / जुगुपिषिका / जुगोपिषिका / जुगुप्सिका
तुमुँन्
जुगोपायिषितुम् / जुगुपिषितुम् / जुगोपिषितुम् / जुगुप्सितुम्
तव्य
जुगोपायिषितव्यः / जुगुपिषितव्यः / जुगोपिषितव्यः / जुगुप्सितव्यः - जुगोपायिषितव्या / जुगुपिषितव्या / जुगोपिषितव्या / जुगुप्सितव्या
तृच्
जुगोपायिषिता / जुगुपिषिता / जुगोपिषिता / जुगुप्सिता - जुगोपायिषित्री / जुगुपिषित्री / जुगोपिषित्री / जुगुप्सित्री
क्त्वा
जुगोपायिषित्वा / जुगुपिषित्वा / जुगोपिषित्वा / जुगुप्सित्वा
क्तवतुँ
जुगोपायिषितवान् / जुगुपिषितवान् / जुगोपिषितवान् / जुगुप्सितवान् - जुगोपायिषितवती / जुगुपिषितवती / जुगोपिषितवती / जुगुप्सितवती
क्त
जुगोपायिषितः / जुगुपिषितः / जुगोपिषितः / जुगुप्सितः - जुगोपायिषिता / जुगुपिषिता / जुगोपिषिता / जुगुप्सिता
शतृँ
जुगोपायिषन् / जुगुपिषन् / जुगोपिषन् / जुगुप्सन् - जुगोपायिषन्ती / जुगुपिषन्ती / जुगोपिषन्ती / जुगुप्सन्ती
यत्
जुगोपायिष्यः - जुगोपायिष्या
अच्
जुगोपायिषः / जुगुपिषः / जुगोपिषः / जुगुप्सः - जुगोपायिषा - जुगुपिषा - जुगोपिषा - जुगुप्सा
घञ्
जुगोपायिषः / जुगुपिषः / जुगोपिषः / जुगुप्सः
जुगोपायिषा / जुगुपिषा / जुगोपिषा / जुगुप्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः