कृदन्तरूपाणि - आङ् + गुप् + णिच्+सन् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आजुगोपाययिषणम् / आजुगोपयिषणम्
अनीयर्
आजुगोपाययिषणीयः / आजुगोपयिषणीयः - आजुगोपाययिषणीया / आजुगोपयिषणीया
ण्वुल्
आजुगोपाययिषकः / आजुगोपयिषकः - आजुगोपाययिषिका / आजुगोपयिषिका
तुमुँन्
आजुगोपाययिषितुम् / आजुगोपयिषितुम्
तव्य
आजुगोपाययिषितव्यः / आजुगोपयिषितव्यः - आजुगोपाययिषितव्या / आजुगोपयिषितव्या
तृच्
आजुगोपाययिषिता / आजुगोपयिषिता - आजुगोपाययिषित्री / आजुगोपयिषित्री
ल्यप्
आजुगोपाययिष्य / आजुगोपयिष्य
क्तवतुँ
आजुगोपाययिषितवान् / आजुगोपयिषितवान् - आजुगोपाययिषितवती / आजुगोपयिषितवती
क्त
आजुगोपाययिषितः / आजुगोपयिषितः - आजुगोपाययिषिता / आजुगोपयिषिता
शतृँ
आजुगोपाययिषन् / आजुगोपयिषन् - आजुगोपाययिषन्ती / आजुगोपयिषन्ती
शानच्
आजुगोपाययिषमाणः / आजुगोपयिषमाणः - आजुगोपाययिषमाणा / आजुगोपयिषमाणा
यत्
आजुगोपाययिष्यः - आजुगोपाययिष्या
अच्
आजुगोपाययिषः / आजुगोपयिषः - आजुगोपाययिषा - आजुगोपयिषा
घञ्
आजुगोपाययिषः / आजुगोपयिषः
आजुगोपाययिषा / आजुगोपयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः