कृदन्तरूपाणि - गुप् + णिच्+सन् - गुपूँ रक्षणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुगोपाययिषणम् / जुगोपयिषणम्
अनीयर्
जुगोपाययिषणीयः / जुगोपयिषणीयः - जुगोपाययिषणीया / जुगोपयिषणीया
ण्वुल्
जुगोपाययिषकः / जुगोपयिषकः - जुगोपाययिषिका / जुगोपयिषिका
तुमुँन्
जुगोपाययिषितुम् / जुगोपयिषितुम्
तव्य
जुगोपाययिषितव्यः / जुगोपयिषितव्यः - जुगोपाययिषितव्या / जुगोपयिषितव्या
तृच्
जुगोपाययिषिता / जुगोपयिषिता - जुगोपाययिषित्री / जुगोपयिषित्री
क्त्वा
जुगोपाययिषित्वा / जुगोपयिषित्वा
क्तवतुँ
जुगोपाययिषितवान् / जुगोपयिषितवान् - जुगोपाययिषितवती / जुगोपयिषितवती
क्त
जुगोपाययिषितः / जुगोपयिषितः - जुगोपाययिषिता / जुगोपयिषिता
शतृँ
जुगोपाययिषन् / जुगोपयिषन् - जुगोपाययिषन्ती / जुगोपयिषन्ती
शानच्
जुगोपाययिषमाणः / जुगोपयिषमाणः - जुगोपाययिषमाणा / जुगोपयिषमाणा
यत्
जुगोपाययिष्यः - जुगोपाययिष्या
अच्
जुगोपाययिषः / जुगोपयिषः - जुगोपाययिषा - जुगोपयिषा
घञ्
जुगोपाययिषः / जुगोपयिषः
जुगोपाययिषा / जुगोपयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः