कृदन्तरूपाणि - दुस् + गुप् - गुपँ गोपने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जुगुप्सनम् / दुर्गोपनम्
अनीयर्
दुर्जुगुप्सनीयः / दुर्गोपनीयः - दुर्जुगुप्सनीया / दुर्गोपनीया
ण्वुल्
दुर्जुगुप्सकः / दुर्गोपकः - दुर्जुगुप्सिका / दुर्गोपिका
तुमुँन्
दुर्जुगुप्सितुम् / दुर्गोपितुम्
तव्य
दुर्जुगुप्सितव्यः / दुर्गोपितव्यः - दुर्जुगुप्सितव्या / दुर्गोपितव्या
तृच्
दुर्जुगुप्सिता / दुर्गोपिता - दुर्जुगुप्सित्री / दुर्गोपित्री
ल्यप्
दुर्जुगुप्स्य / दुर्गुप्य
क्तवतुँ
दुर्जुगुप्सितवान् / दुर्गोपितवान् / दुर्गुपितवान् - दुर्जुगुप्सितवती / दुर्गोपितवती / दुर्गुपितवती
क्त
दुर्जुगुप्सितः / दुर्गोपितः / दुर्गुपितः - दुर्जुगुप्सिता / दुर्गोपिता / दुर्गुपिता
शानच्
दुर्जुगुप्समानः / दुर्गोपमानः - दुर्जुगुप्समाना / दुर्गोपमाना
यत्
दुर्जुगुप्स्यः - दुर्जुगुप्स्या
ण्यत्
दुर्गोप्यः - दुर्गोप्या
अच्
दुर्जुगुप्सः - दुर्जुगुप्सा
घञ्
दुर्जुगुप्सः / दुर्गोपः
दुर्गुपः - दुर्गुपा
क्तिन्
दुर्गुप्तिः
दुर्जुगुप्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः