कृदन्तरूपाणि - गुप् - गुपँ गोपने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुगुप्सनम् / गोपनम्
अनीयर्
जुगुप्सनीयः / गोपनीयः - जुगुप्सनीया / गोपनीया
ण्वुल्
जुगुप्सकः / गोपकः - जुगुप्सिका / गोपिका
तुमुँन्
जुगुप्सितुम् / गोपितुम्
तव्य
जुगुप्सितव्यः / गोपितव्यः - जुगुप्सितव्या / गोपितव्या
तृच्
जुगुप्सिता / गोपिता - जुगुप्सित्री / गोपित्री
क्त्वा
जुगुप्सित्वा / गुपित्वा / गोपित्वा
क्तवतुँ
जुगुप्सितवान् / गोपितवान् / गुपितवान् - जुगुप्सितवती / गोपितवती / गुपितवती
क्त
जुगुप्सितः / गोपितः / गुपितः - जुगुप्सिता / गोपिता / गुपिता
शानच्
जुगुप्समानः / गोपमानः - जुगुप्समाना / गोपमाना
यत्
जुगुप्स्यः - जुगुप्स्या
ण्यत्
गोप्यः - गोप्या
अच्
जुगुप्सः - जुगुप्सा
घञ्
जुगुप्सः / गोपः
गुपः - गुपा
क्तिन्
गुप्तिः
जुगुप्सा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः